Sanskrit tools

Sanskrit declension


Declension of प्रयतमानस prayatamānasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतमानसः prayatamānasaḥ
प्रयतमानसौ prayatamānasau
प्रयतमानसाः prayatamānasāḥ
Vocative प्रयतमानस prayatamānasa
प्रयतमानसौ prayatamānasau
प्रयतमानसाः prayatamānasāḥ
Accusative प्रयतमानसम् prayatamānasam
प्रयतमानसौ prayatamānasau
प्रयतमानसान् prayatamānasān
Instrumental प्रयतमानसेन prayatamānasena
प्रयतमानसाभ्याम् prayatamānasābhyām
प्रयतमानसैः prayatamānasaiḥ
Dative प्रयतमानसाय prayatamānasāya
प्रयतमानसाभ्याम् prayatamānasābhyām
प्रयतमानसेभ्यः prayatamānasebhyaḥ
Ablative प्रयतमानसात् prayatamānasāt
प्रयतमानसाभ्याम् prayatamānasābhyām
प्रयतमानसेभ्यः prayatamānasebhyaḥ
Genitive प्रयतमानसस्य prayatamānasasya
प्रयतमानसयोः prayatamānasayoḥ
प्रयतमानसानाम् prayatamānasānām
Locative प्रयतमानसे prayatamānase
प्रयतमानसयोः prayatamānasayoḥ
प्रयतमानसेषु prayatamānaseṣu