| Singular | Dual | Plural |
Nominative |
प्रयतमानसा
prayatamānasā
|
प्रयतमानसे
prayatamānase
|
प्रयतमानसाः
prayatamānasāḥ
|
Vocative |
प्रयतमानसे
prayatamānase
|
प्रयतमानसे
prayatamānase
|
प्रयतमानसाः
prayatamānasāḥ
|
Accusative |
प्रयतमानसाम्
prayatamānasām
|
प्रयतमानसे
prayatamānase
|
प्रयतमानसाः
prayatamānasāḥ
|
Instrumental |
प्रयतमानसया
prayatamānasayā
|
प्रयतमानसाभ्याम्
prayatamānasābhyām
|
प्रयतमानसाभिः
prayatamānasābhiḥ
|
Dative |
प्रयतमानसायै
prayatamānasāyai
|
प्रयतमानसाभ्याम्
prayatamānasābhyām
|
प्रयतमानसाभ्यः
prayatamānasābhyaḥ
|
Ablative |
प्रयतमानसायाः
prayatamānasāyāḥ
|
प्रयतमानसाभ्याम्
prayatamānasābhyām
|
प्रयतमानसाभ्यः
prayatamānasābhyaḥ
|
Genitive |
प्रयतमानसायाः
prayatamānasāyāḥ
|
प्रयतमानसयोः
prayatamānasayoḥ
|
प्रयतमानसानाम्
prayatamānasānām
|
Locative |
प्रयतमानसायाम्
prayatamānasāyām
|
प्रयतमानसयोः
prayatamānasayoḥ
|
प्रयतमानसासु
prayatamānasāsu
|