Sanskrit tools

Sanskrit declension


Declension of प्रयतमानसा prayatamānasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतमानसा prayatamānasā
प्रयतमानसे prayatamānase
प्रयतमानसाः prayatamānasāḥ
Vocative प्रयतमानसे prayatamānase
प्रयतमानसे prayatamānase
प्रयतमानसाः prayatamānasāḥ
Accusative प्रयतमानसाम् prayatamānasām
प्रयतमानसे prayatamānase
प्रयतमानसाः prayatamānasāḥ
Instrumental प्रयतमानसया prayatamānasayā
प्रयतमानसाभ्याम् prayatamānasābhyām
प्रयतमानसाभिः prayatamānasābhiḥ
Dative प्रयतमानसायै prayatamānasāyai
प्रयतमानसाभ्याम् prayatamānasābhyām
प्रयतमानसाभ्यः prayatamānasābhyaḥ
Ablative प्रयतमानसायाः prayatamānasāyāḥ
प्रयतमानसाभ्याम् prayatamānasābhyām
प्रयतमानसाभ्यः prayatamānasābhyaḥ
Genitive प्रयतमानसायाः prayatamānasāyāḥ
प्रयतमानसयोः prayatamānasayoḥ
प्रयतमानसानाम् prayatamānasānām
Locative प्रयतमानसायाम् prayatamānasāyām
प्रयतमानसयोः prayatamānasayoḥ
प्रयतमानसासु prayatamānasāsu