| Singular | Dual | Plural |
Nominative |
प्रयतमानसम्
prayatamānasam
|
प्रयतमानसे
prayatamānase
|
प्रयतमानसानि
prayatamānasāni
|
Vocative |
प्रयतमानस
prayatamānasa
|
प्रयतमानसे
prayatamānase
|
प्रयतमानसानि
prayatamānasāni
|
Accusative |
प्रयतमानसम्
prayatamānasam
|
प्रयतमानसे
prayatamānase
|
प्रयतमानसानि
prayatamānasāni
|
Instrumental |
प्रयतमानसेन
prayatamānasena
|
प्रयतमानसाभ्याम्
prayatamānasābhyām
|
प्रयतमानसैः
prayatamānasaiḥ
|
Dative |
प्रयतमानसाय
prayatamānasāya
|
प्रयतमानसाभ्याम्
prayatamānasābhyām
|
प्रयतमानसेभ्यः
prayatamānasebhyaḥ
|
Ablative |
प्रयतमानसात्
prayatamānasāt
|
प्रयतमानसाभ्याम्
prayatamānasābhyām
|
प्रयतमानसेभ्यः
prayatamānasebhyaḥ
|
Genitive |
प्रयतमानसस्य
prayatamānasasya
|
प्रयतमानसयोः
prayatamānasayoḥ
|
प्रयतमानसानाम्
prayatamānasānām
|
Locative |
प्रयतमानसे
prayatamānase
|
प्रयतमानसयोः
prayatamānasayoḥ
|
प्रयतमानसेषु
prayatamānaseṣu
|