Sanskrit tools

Sanskrit declension


Declension of प्रयतमानस prayatamānasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतमानसम् prayatamānasam
प्रयतमानसे prayatamānase
प्रयतमानसानि prayatamānasāni
Vocative प्रयतमानस prayatamānasa
प्रयतमानसे prayatamānase
प्रयतमानसानि prayatamānasāni
Accusative प्रयतमानसम् prayatamānasam
प्रयतमानसे prayatamānase
प्रयतमानसानि prayatamānasāni
Instrumental प्रयतमानसेन prayatamānasena
प्रयतमानसाभ्याम् prayatamānasābhyām
प्रयतमानसैः prayatamānasaiḥ
Dative प्रयतमानसाय prayatamānasāya
प्रयतमानसाभ्याम् prayatamānasābhyām
प्रयतमानसेभ्यः prayatamānasebhyaḥ
Ablative प्रयतमानसात् prayatamānasāt
प्रयतमानसाभ्याम् prayatamānasābhyām
प्रयतमानसेभ्यः prayatamānasebhyaḥ
Genitive प्रयतमानसस्य prayatamānasasya
प्रयतमानसयोः prayatamānasayoḥ
प्रयतमानसानाम् prayatamānasānām
Locative प्रयतमानसे prayatamānase
प्रयतमानसयोः prayatamānasayoḥ
प्रयतमानसेषु prayatamānaseṣu