| Singular | Dual | Plural |
Nominative |
प्रयतात्मवत्
prayatātmavat
|
प्रयतात्मवती
prayatātmavatī
|
प्रयतात्मवन्ति
prayatātmavanti
|
Vocative |
प्रयतात्मवत्
prayatātmavat
|
प्रयतात्मवती
prayatātmavatī
|
प्रयतात्मवन्ति
prayatātmavanti
|
Accusative |
प्रयतात्मवत्
prayatātmavat
|
प्रयतात्मवती
prayatātmavatī
|
प्रयतात्मवन्ति
prayatātmavanti
|
Instrumental |
प्रयतात्मवता
prayatātmavatā
|
प्रयतात्मवद्भ्याम्
prayatātmavadbhyām
|
प्रयतात्मवद्भिः
prayatātmavadbhiḥ
|
Dative |
प्रयतात्मवते
prayatātmavate
|
प्रयतात्मवद्भ्याम्
prayatātmavadbhyām
|
प्रयतात्मवद्भ्यः
prayatātmavadbhyaḥ
|
Ablative |
प्रयतात्मवतः
prayatātmavataḥ
|
प्रयतात्मवद्भ्याम्
prayatātmavadbhyām
|
प्रयतात्मवद्भ्यः
prayatātmavadbhyaḥ
|
Genitive |
प्रयतात्मवतः
prayatātmavataḥ
|
प्रयतात्मवतोः
prayatātmavatoḥ
|
प्रयतात्मवताम्
prayatātmavatām
|
Locative |
प्रयतात्मवति
prayatātmavati
|
प्रयतात्मवतोः
prayatātmavatoḥ
|
प्रयतात्मवत्सु
prayatātmavatsu
|