Sanskrit tools

Sanskrit declension


Declension of प्रयतात्मवत् prayatātmavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रयतात्मवत् prayatātmavat
प्रयतात्मवती prayatātmavatī
प्रयतात्मवन्ति prayatātmavanti
Vocative प्रयतात्मवत् prayatātmavat
प्रयतात्मवती prayatātmavatī
प्रयतात्मवन्ति prayatātmavanti
Accusative प्रयतात्मवत् prayatātmavat
प्रयतात्मवती prayatātmavatī
प्रयतात्मवन्ति prayatātmavanti
Instrumental प्रयतात्मवता prayatātmavatā
प्रयतात्मवद्भ्याम् prayatātmavadbhyām
प्रयतात्मवद्भिः prayatātmavadbhiḥ
Dative प्रयतात्मवते prayatātmavate
प्रयतात्मवद्भ्याम् prayatātmavadbhyām
प्रयतात्मवद्भ्यः prayatātmavadbhyaḥ
Ablative प्रयतात्मवतः prayatātmavataḥ
प्रयतात्मवद्भ्याम् prayatātmavadbhyām
प्रयतात्मवद्भ्यः prayatātmavadbhyaḥ
Genitive प्रयतात्मवतः prayatātmavataḥ
प्रयतात्मवतोः prayatātmavatoḥ
प्रयतात्मवताम् prayatātmavatām
Locative प्रयतात्मवति prayatātmavati
प्रयतात्मवतोः prayatātmavatoḥ
प्रयतात्मवत्सु prayatātmavatsu