| Singular | Dual | Plural |
Nominative |
प्रयन्ता
prayantā
|
प्रयन्तारौ
prayantārau
|
प्रयन्तारः
prayantāraḥ
|
Vocative |
प्रयन्तः
prayantaḥ
|
प्रयन्तारौ
prayantārau
|
प्रयन्तारः
prayantāraḥ
|
Accusative |
प्रयन्तारम्
prayantāram
|
प्रयन्तारौ
prayantārau
|
प्रयन्तॄन्
prayantṝn
|
Instrumental |
प्रयन्त्रा
prayantrā
|
प्रयन्तृभ्याम्
prayantṛbhyām
|
प्रयन्तृभिः
prayantṛbhiḥ
|
Dative |
प्रयन्त्रे
prayantre
|
प्रयन्तृभ्याम्
prayantṛbhyām
|
प्रयन्तृभ्यः
prayantṛbhyaḥ
|
Ablative |
प्रयन्तुः
prayantuḥ
|
प्रयन्तृभ्याम्
prayantṛbhyām
|
प्रयन्तृभ्यः
prayantṛbhyaḥ
|
Genitive |
प्रयन्तुः
prayantuḥ
|
प्रयन्त्रोः
prayantroḥ
|
प्रयन्तॄणाम्
prayantṝṇām
|
Locative |
प्रयन्तरि
prayantari
|
प्रयन्त्रोः
prayantroḥ
|
प्रयन्तृषु
prayantṛṣu
|