Singular | Dual | Plural | |
Nominative |
प्रयामः
prayāmaḥ |
प्रयामौ
prayāmau |
प्रयामाः
prayāmāḥ |
Vocative |
प्रयाम
prayāma |
प्रयामौ
prayāmau |
प्रयामाः
prayāmāḥ |
Accusative |
प्रयामम्
prayāmam |
प्रयामौ
prayāmau |
प्रयामान्
prayāmān |
Instrumental |
प्रयामेण
prayāmeṇa |
प्रयामाभ्याम्
prayāmābhyām |
प्रयामैः
prayāmaiḥ |
Dative |
प्रयामाय
prayāmāya |
प्रयामाभ्याम्
prayāmābhyām |
प्रयामेभ्यः
prayāmebhyaḥ |
Ablative |
प्रयामात्
prayāmāt |
प्रयामाभ्याम्
prayāmābhyām |
प्रयामेभ्यः
prayāmebhyaḥ |
Genitive |
प्रयामस्य
prayāmasya |
प्रयामयोः
prayāmayoḥ |
प्रयामाणाम्
prayāmāṇām |
Locative |
प्रयामे
prayāme |
प्रयामयोः
prayāmayoḥ |
प्रयामेषु
prayāmeṣu |