Sanskrit tools

Sanskrit declension


Declension of प्रयाम prayāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयामः prayāmaḥ
प्रयामौ prayāmau
प्रयामाः prayāmāḥ
Vocative प्रयाम prayāma
प्रयामौ prayāmau
प्रयामाः prayāmāḥ
Accusative प्रयामम् prayāmam
प्रयामौ prayāmau
प्रयामान् prayāmān
Instrumental प्रयामेण prayāmeṇa
प्रयामाभ्याम् prayāmābhyām
प्रयामैः prayāmaiḥ
Dative प्रयामाय prayāmāya
प्रयामाभ्याम् prayāmābhyām
प्रयामेभ्यः prayāmebhyaḥ
Ablative प्रयामात् prayāmāt
प्रयामाभ्याम् prayāmābhyām
प्रयामेभ्यः prayāmebhyaḥ
Genitive प्रयामस्य prayāmasya
प्रयामयोः prayāmayoḥ
प्रयामाणाम् prayāmāṇām
Locative प्रयामे prayāme
प्रयामयोः prayāmayoḥ
प्रयामेषु prayāmeṣu