| Singular | Dual | Plural |
Nominative |
प्रयाम्यः
prayāmyaḥ
|
प्रयाम्यौ
prayāmyau
|
प्रयाम्याः
prayāmyāḥ
|
Vocative |
प्रयाम्य
prayāmya
|
प्रयाम्यौ
prayāmyau
|
प्रयाम्याः
prayāmyāḥ
|
Accusative |
प्रयाम्यम्
prayāmyam
|
प्रयाम्यौ
prayāmyau
|
प्रयाम्यान्
prayāmyān
|
Instrumental |
प्रयाम्येण
prayāmyeṇa
|
प्रयाम्याभ्याम्
prayāmyābhyām
|
प्रयाम्यैः
prayāmyaiḥ
|
Dative |
प्रयाम्याय
prayāmyāya
|
प्रयाम्याभ्याम्
prayāmyābhyām
|
प्रयाम्येभ्यः
prayāmyebhyaḥ
|
Ablative |
प्रयाम्यात्
prayāmyāt
|
प्रयाम्याभ्याम्
prayāmyābhyām
|
प्रयाम्येभ्यः
prayāmyebhyaḥ
|
Genitive |
प्रयाम्यस्य
prayāmyasya
|
प्रयाम्ययोः
prayāmyayoḥ
|
प्रयाम्याणाम्
prayāmyāṇām
|
Locative |
प्रयाम्ये
prayāmye
|
प्रयाम्ययोः
prayāmyayoḥ
|
प्रयाम्येषु
prayāmyeṣu
|