Sanskrit tools

Sanskrit declension


Declension of प्रयाम्य prayāmya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयाम्यः prayāmyaḥ
प्रयाम्यौ prayāmyau
प्रयाम्याः prayāmyāḥ
Vocative प्रयाम्य prayāmya
प्रयाम्यौ prayāmyau
प्रयाम्याः prayāmyāḥ
Accusative प्रयाम्यम् prayāmyam
प्रयाम्यौ prayāmyau
प्रयाम्यान् prayāmyān
Instrumental प्रयाम्येण prayāmyeṇa
प्रयाम्याभ्याम् prayāmyābhyām
प्रयाम्यैः prayāmyaiḥ
Dative प्रयाम्याय prayāmyāya
प्रयाम्याभ्याम् prayāmyābhyām
प्रयाम्येभ्यः prayāmyebhyaḥ
Ablative प्रयाम्यात् prayāmyāt
प्रयाम्याभ्याम् prayāmyābhyām
प्रयाम्येभ्यः prayāmyebhyaḥ
Genitive प्रयाम्यस्य prayāmyasya
प्रयाम्ययोः prayāmyayoḥ
प्रयाम्याणाम् prayāmyāṇām
Locative प्रयाम्ये prayāmye
प्रयाम्ययोः prayāmyayoḥ
प्रयाम्येषु prayāmyeṣu