Sanskrit tools

Sanskrit declension


Declension of प्रयस्त prayasta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयस्तः prayastaḥ
प्रयस्तौ prayastau
प्रयस्ताः prayastāḥ
Vocative प्रयस्त prayasta
प्रयस्तौ prayastau
प्रयस्ताः prayastāḥ
Accusative प्रयस्तम् prayastam
प्रयस्तौ prayastau
प्रयस्तान् prayastān
Instrumental प्रयस्तेन prayastena
प्रयस्ताभ्याम् prayastābhyām
प्रयस्तैः prayastaiḥ
Dative प्रयस्ताय prayastāya
प्रयस्ताभ्याम् prayastābhyām
प्रयस्तेभ्यः prayastebhyaḥ
Ablative प्रयस्तात् prayastāt
प्रयस्ताभ्याम् prayastābhyām
प्रयस्तेभ्यः prayastebhyaḥ
Genitive प्रयस्तस्य prayastasya
प्रयस्तयोः prayastayoḥ
प्रयस्तानाम् prayastānām
Locative प्रयस्ते prayaste
प्रयस्तयोः prayastayoḥ
प्रयस्तेषु prayasteṣu