| Singular | Dual | Plural |
Nominative |
प्रयस्ता
prayastā
|
प्रयस्ते
prayaste
|
प्रयस्ताः
prayastāḥ
|
Vocative |
प्रयस्ते
prayaste
|
प्रयस्ते
prayaste
|
प्रयस्ताः
prayastāḥ
|
Accusative |
प्रयस्ताम्
prayastām
|
प्रयस्ते
prayaste
|
प्रयस्ताः
prayastāḥ
|
Instrumental |
प्रयस्तया
prayastayā
|
प्रयस्ताभ्याम्
prayastābhyām
|
प्रयस्ताभिः
prayastābhiḥ
|
Dative |
प्रयस्तायै
prayastāyai
|
प्रयस्ताभ्याम्
prayastābhyām
|
प्रयस्ताभ्यः
prayastābhyaḥ
|
Ablative |
प्रयस्तायाः
prayastāyāḥ
|
प्रयस्ताभ्याम्
prayastābhyām
|
प्रयस्ताभ्यः
prayastābhyaḥ
|
Genitive |
प्रयस्तायाः
prayastāyāḥ
|
प्रयस्तयोः
prayastayoḥ
|
प्रयस्तानाम्
prayastānām
|
Locative |
प्रयस्तायाम्
prayastāyām
|
प्रयस्तयोः
prayastayoḥ
|
प्रयस्तासु
prayastāsu
|