Sanskrit tools

Sanskrit declension


Declension of प्रयस्ता prayastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयस्ता prayastā
प्रयस्ते prayaste
प्रयस्ताः prayastāḥ
Vocative प्रयस्ते prayaste
प्रयस्ते prayaste
प्रयस्ताः prayastāḥ
Accusative प्रयस्ताम् prayastām
प्रयस्ते prayaste
प्रयस्ताः prayastāḥ
Instrumental प्रयस्तया prayastayā
प्रयस्ताभ्याम् prayastābhyām
प्रयस्ताभिः prayastābhiḥ
Dative प्रयस्तायै prayastāyai
प्रयस्ताभ्याम् prayastābhyām
प्रयस्ताभ्यः prayastābhyaḥ
Ablative प्रयस्तायाः prayastāyāḥ
प्रयस्ताभ्याम् prayastābhyām
प्रयस्ताभ्यः prayastābhyaḥ
Genitive प्रयस्तायाः prayastāyāḥ
प्रयस्तयोः prayastayoḥ
प्रयस्तानाम् prayastānām
Locative प्रयस्तायाम् prayastāyām
प्रयस्तयोः prayastayoḥ
प्रयस्तासु prayastāsu