Sanskrit tools

Sanskrit declension


Declension of प्रसवितृ prasavitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रसविता prasavitā
प्रसवितारौ prasavitārau
प्रसवितारः prasavitāraḥ
Vocative प्रसवितः prasavitaḥ
प्रसवितारौ prasavitārau
प्रसवितारः prasavitāraḥ
Accusative प्रसवितारम् prasavitāram
प्रसवितारौ prasavitārau
प्रसवितॄन् prasavitṝn
Instrumental प्रसवित्रा prasavitrā
प्रसवितृभ्याम् prasavitṛbhyām
प्रसवितृभिः prasavitṛbhiḥ
Dative प्रसवित्रे prasavitre
प्रसवितृभ्याम् prasavitṛbhyām
प्रसवितृभ्यः prasavitṛbhyaḥ
Ablative प्रसवितुः prasavituḥ
प्रसवितृभ्याम् prasavitṛbhyām
प्रसवितृभ्यः prasavitṛbhyaḥ
Genitive प्रसवितुः prasavituḥ
प्रसवित्रोः prasavitroḥ
प्रसवितॄणाम् prasavitṝṇām
Locative प्रसवितरि prasavitari
प्रसवित्रोः prasavitroḥ
प्रसवितृषु prasavitṛṣu