| Singular | Dual | Plural |
Nominative |
प्रसवीता
prasavītā
|
प्रसवीतारौ
prasavītārau
|
प्रसवीतारः
prasavītāraḥ
|
Vocative |
प्रसवीतः
prasavītaḥ
|
प्रसवीतारौ
prasavītārau
|
प्रसवीतारः
prasavītāraḥ
|
Accusative |
प्रसवीतारम्
prasavītāram
|
प्रसवीतारौ
prasavītārau
|
प्रसवीतॄन्
prasavītṝn
|
Instrumental |
प्रसवीत्रा
prasavītrā
|
प्रसवीतृभ्याम्
prasavītṛbhyām
|
प्रसवीतृभिः
prasavītṛbhiḥ
|
Dative |
प्रसवीत्रे
prasavītre
|
प्रसवीतृभ्याम्
prasavītṛbhyām
|
प्रसवीतृभ्यः
prasavītṛbhyaḥ
|
Ablative |
प्रसवीतुः
prasavītuḥ
|
प्रसवीतृभ्याम्
prasavītṛbhyām
|
प्रसवीतृभ्यः
prasavītṛbhyaḥ
|
Genitive |
प्रसवीतुः
prasavītuḥ
|
प्रसवीत्रोः
prasavītroḥ
|
प्रसवीतॄणाम्
prasavītṝṇām
|
Locative |
प्रसवीतरि
prasavītari
|
प्रसवीत्रोः
prasavītroḥ
|
प्रसवीतृषु
prasavītṛṣu
|