Sanskrit tools

Sanskrit declension


Declension of प्रसवीतृ prasavītṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रसवीता prasavītā
प्रसवीतारौ prasavītārau
प्रसवीतारः prasavītāraḥ
Vocative प्रसवीतः prasavītaḥ
प्रसवीतारौ prasavītārau
प्रसवीतारः prasavītāraḥ
Accusative प्रसवीतारम् prasavītāram
प्रसवीतारौ prasavītārau
प्रसवीतॄन् prasavītṝn
Instrumental प्रसवीत्रा prasavītrā
प्रसवीतृभ्याम् prasavītṛbhyām
प्रसवीतृभिः prasavītṛbhiḥ
Dative प्रसवीत्रे prasavītre
प्रसवीतृभ्याम् prasavītṛbhyām
प्रसवीतृभ्यः prasavītṛbhyaḥ
Ablative प्रसवीतुः prasavītuḥ
प्रसवीतृभ्याम् prasavītṛbhyām
प्रसवीतृभ्यः prasavītṛbhyaḥ
Genitive प्रसवीतुः prasavītuḥ
प्रसवीत्रोः prasavītroḥ
प्रसवीतॄणाम् prasavītṝṇām
Locative प्रसवीतरि prasavītari
प्रसवीत्रोः prasavītroḥ
प्रसवीतृषु prasavītṛṣu