Singular | Dual | Plural | |
Nominative |
प्रसूतिः
prasūtiḥ |
प्रसूती
prasūtī |
प्रसूतयः
prasūtayaḥ |
Vocative |
प्रसूते
prasūte |
प्रसूती
prasūtī |
प्रसूतयः
prasūtayaḥ |
Accusative |
प्रसूतिम्
prasūtim |
प्रसूती
prasūtī |
प्रसूतीः
prasūtīḥ |
Instrumental |
प्रसूत्या
prasūtyā |
प्रसूतिभ्याम्
prasūtibhyām |
प्रसूतिभिः
prasūtibhiḥ |
Dative |
प्रसूतये
prasūtaye प्रसूत्यै prasūtyai |
प्रसूतिभ्याम्
prasūtibhyām |
प्रसूतिभ्यः
prasūtibhyaḥ |
Ablative |
प्रसूतेः
prasūteḥ प्रसूत्याः prasūtyāḥ |
प्रसूतिभ्याम्
prasūtibhyām |
प्रसूतिभ्यः
prasūtibhyaḥ |
Genitive |
प्रसूतेः
prasūteḥ प्रसूत्याः prasūtyāḥ |
प्रसूत्योः
prasūtyoḥ |
प्रसूतीनाम्
prasūtīnām |
Locative |
प्रसूतौ
prasūtau प्रसूत्याम् prasūtyām |
प्रसूत्योः
prasūtyoḥ |
प्रसूतिषु
prasūtiṣu |