Singular | Dual | Plural | |
Nominative |
प्रसवः
prasavaḥ |
प्रसवौ
prasavau |
प्रसवाः
prasavāḥ |
Vocative |
प्रसव
prasava |
प्रसवौ
prasavau |
प्रसवाः
prasavāḥ |
Accusative |
प्रसवम्
prasavam |
प्रसवौ
prasavau |
प्रसवान्
prasavān |
Instrumental |
प्रसवेन
prasavena |
प्रसवाभ्याम्
prasavābhyām |
प्रसवैः
prasavaiḥ |
Dative |
प्रसवाय
prasavāya |
प्रसवाभ्याम्
prasavābhyām |
प्रसवेभ्यः
prasavebhyaḥ |
Ablative |
प्रसवात्
prasavāt |
प्रसवाभ्याम्
prasavābhyām |
प्रसवेभ्यः
prasavebhyaḥ |
Genitive |
प्रसवस्य
prasavasya |
प्रसवयोः
prasavayoḥ |
प्रसवानाम्
prasavānām |
Locative |
प्रसवे
prasave |
प्रसवयोः
prasavayoḥ |
प्रसवेषु
prasaveṣu |