| Singular | Dual | Plural |
Nominative |
प्रसवकर्मकृत्
prasavakarmakṛt
|
प्रसवकर्मकृतौ
prasavakarmakṛtau
|
प्रसवकर्मकृतः
prasavakarmakṛtaḥ
|
Vocative |
प्रसवकर्मकृत्
prasavakarmakṛt
|
प्रसवकर्मकृतौ
prasavakarmakṛtau
|
प्रसवकर्मकृतः
prasavakarmakṛtaḥ
|
Accusative |
प्रसवकर्मकृतम्
prasavakarmakṛtam
|
प्रसवकर्मकृतौ
prasavakarmakṛtau
|
प्रसवकर्मकृतः
prasavakarmakṛtaḥ
|
Instrumental |
प्रसवकर्मकृता
prasavakarmakṛtā
|
प्रसवकर्मकृद्भ्याम्
prasavakarmakṛdbhyām
|
प्रसवकर्मकृद्भिः
prasavakarmakṛdbhiḥ
|
Dative |
प्रसवकर्मकृते
prasavakarmakṛte
|
प्रसवकर्मकृद्भ्याम्
prasavakarmakṛdbhyām
|
प्रसवकर्मकृद्भ्यः
prasavakarmakṛdbhyaḥ
|
Ablative |
प्रसवकर्मकृतः
prasavakarmakṛtaḥ
|
प्रसवकर्मकृद्भ्याम्
prasavakarmakṛdbhyām
|
प्रसवकर्मकृद्भ्यः
prasavakarmakṛdbhyaḥ
|
Genitive |
प्रसवकर्मकृतः
prasavakarmakṛtaḥ
|
प्रसवकर्मकृतोः
prasavakarmakṛtoḥ
|
प्रसवकर्मकृताम्
prasavakarmakṛtām
|
Locative |
प्रसवकर्मकृति
prasavakarmakṛti
|
प्रसवकर्मकृतोः
prasavakarmakṛtoḥ
|
प्रसवकर्मकृत्सु
prasavakarmakṛtsu
|