| Singular | Dual | Plural |
Nominative |
प्रसवकालः
prasavakālaḥ
|
प्रसवकालौ
prasavakālau
|
प्रसवकालाः
prasavakālāḥ
|
Vocative |
प्रसवकाल
prasavakāla
|
प्रसवकालौ
prasavakālau
|
प्रसवकालाः
prasavakālāḥ
|
Accusative |
प्रसवकालम्
prasavakālam
|
प्रसवकालौ
prasavakālau
|
प्रसवकालान्
prasavakālān
|
Instrumental |
प्रसवकालेन
prasavakālena
|
प्रसवकालाभ्याम्
prasavakālābhyām
|
प्रसवकालैः
prasavakālaiḥ
|
Dative |
प्रसवकालाय
prasavakālāya
|
प्रसवकालाभ्याम्
prasavakālābhyām
|
प्रसवकालेभ्यः
prasavakālebhyaḥ
|
Ablative |
प्रसवकालात्
prasavakālāt
|
प्रसवकालाभ्याम्
prasavakālābhyām
|
प्रसवकालेभ्यः
prasavakālebhyaḥ
|
Genitive |
प्रसवकालस्य
prasavakālasya
|
प्रसवकालयोः
prasavakālayoḥ
|
प्रसवकालानाम्
prasavakālānām
|
Locative |
प्रसवकाले
prasavakāle
|
प्रसवकालयोः
prasavakālayoḥ
|
प्रसवकालेषु
prasavakāleṣu
|