| Singular | Dual | Plural |
Nominative |
प्रसवधर्मी
prasavadharmī
|
प्रसवधर्मिणौ
prasavadharmiṇau
|
प्रसवधर्मिणः
prasavadharmiṇaḥ
|
Vocative |
प्रसवधर्मिन्
prasavadharmin
|
प्रसवधर्मिणौ
prasavadharmiṇau
|
प्रसवधर्मिणः
prasavadharmiṇaḥ
|
Accusative |
प्रसवधर्मिणम्
prasavadharmiṇam
|
प्रसवधर्मिणौ
prasavadharmiṇau
|
प्रसवधर्मिणः
prasavadharmiṇaḥ
|
Instrumental |
प्रसवधर्मिणा
prasavadharmiṇā
|
प्रसवधर्मिभ्याम्
prasavadharmibhyām
|
प्रसवधर्मिभिः
prasavadharmibhiḥ
|
Dative |
प्रसवधर्मिणे
prasavadharmiṇe
|
प्रसवधर्मिभ्याम्
prasavadharmibhyām
|
प्रसवधर्मिभ्यः
prasavadharmibhyaḥ
|
Ablative |
प्रसवधर्मिणः
prasavadharmiṇaḥ
|
प्रसवधर्मिभ्याम्
prasavadharmibhyām
|
प्रसवधर्मिभ्यः
prasavadharmibhyaḥ
|
Genitive |
प्रसवधर्मिणः
prasavadharmiṇaḥ
|
प्रसवधर्मिणोः
prasavadharmiṇoḥ
|
प्रसवधर्मिणम्
prasavadharmiṇam
|
Locative |
प्रसवधर्मिणि
prasavadharmiṇi
|
प्रसवधर्मिणोः
prasavadharmiṇoḥ
|
प्रसवधर्मिषु
prasavadharmiṣu
|