| Singular | Dual | Plural |
Nominative |
प्रसवबन्धनम्
prasavabandhanam
|
प्रसवबन्धने
prasavabandhane
|
प्रसवबन्धनानि
prasavabandhanāni
|
Vocative |
प्रसवबन्धन
prasavabandhana
|
प्रसवबन्धने
prasavabandhane
|
प्रसवबन्धनानि
prasavabandhanāni
|
Accusative |
प्रसवबन्धनम्
prasavabandhanam
|
प्रसवबन्धने
prasavabandhane
|
प्रसवबन्धनानि
prasavabandhanāni
|
Instrumental |
प्रसवबन्धनेन
prasavabandhanena
|
प्रसवबन्धनाभ्याम्
prasavabandhanābhyām
|
प्रसवबन्धनैः
prasavabandhanaiḥ
|
Dative |
प्रसवबन्धनाय
prasavabandhanāya
|
प्रसवबन्धनाभ्याम्
prasavabandhanābhyām
|
प्रसवबन्धनेभ्यः
prasavabandhanebhyaḥ
|
Ablative |
प्रसवबन्धनात्
prasavabandhanāt
|
प्रसवबन्धनाभ्याम्
prasavabandhanābhyām
|
प्रसवबन्धनेभ्यः
prasavabandhanebhyaḥ
|
Genitive |
प्रसवबन्धनस्य
prasavabandhanasya
|
प्रसवबन्धनयोः
prasavabandhanayoḥ
|
प्रसवबन्धनानाम्
prasavabandhanānām
|
Locative |
प्रसवबन्धने
prasavabandhane
|
प्रसवबन्धनयोः
prasavabandhanayoḥ
|
प्रसवबन्धनेषु
prasavabandhaneṣu
|