Sanskrit tools

Sanskrit declension


Declension of प्रसवबन्धन prasavabandhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसवबन्धनम् prasavabandhanam
प्रसवबन्धने prasavabandhane
प्रसवबन्धनानि prasavabandhanāni
Vocative प्रसवबन्धन prasavabandhana
प्रसवबन्धने prasavabandhane
प्रसवबन्धनानि prasavabandhanāni
Accusative प्रसवबन्धनम् prasavabandhanam
प्रसवबन्धने prasavabandhane
प्रसवबन्धनानि prasavabandhanāni
Instrumental प्रसवबन्धनेन prasavabandhanena
प्रसवबन्धनाभ्याम् prasavabandhanābhyām
प्रसवबन्धनैः prasavabandhanaiḥ
Dative प्रसवबन्धनाय prasavabandhanāya
प्रसवबन्धनाभ्याम् prasavabandhanābhyām
प्रसवबन्धनेभ्यः prasavabandhanebhyaḥ
Ablative प्रसवबन्धनात् prasavabandhanāt
प्रसवबन्धनाभ्याम् prasavabandhanābhyām
प्रसवबन्धनेभ्यः prasavabandhanebhyaḥ
Genitive प्रसवबन्धनस्य prasavabandhanasya
प्रसवबन्धनयोः prasavabandhanayoḥ
प्रसवबन्धनानाम् prasavabandhanānām
Locative प्रसवबन्धने prasavabandhane
प्रसवबन्धनयोः prasavabandhanayoḥ
प्रसवबन्धनेषु prasavabandhaneṣu