| Singular | Dual | Plural |
Nominative |
प्रसवमासः
prasavamāsaḥ
|
प्रसवमासौ
prasavamāsau
|
प्रसवमासाः
prasavamāsāḥ
|
Vocative |
प्रसवमास
prasavamāsa
|
प्रसवमासौ
prasavamāsau
|
प्रसवमासाः
prasavamāsāḥ
|
Accusative |
प्रसवमासम्
prasavamāsam
|
प्रसवमासौ
prasavamāsau
|
प्रसवमासान्
prasavamāsān
|
Instrumental |
प्रसवमासेन
prasavamāsena
|
प्रसवमासाभ्याम्
prasavamāsābhyām
|
प्रसवमासैः
prasavamāsaiḥ
|
Dative |
प्रसवमासाय
prasavamāsāya
|
प्रसवमासाभ्याम्
prasavamāsābhyām
|
प्रसवमासेभ्यः
prasavamāsebhyaḥ
|
Ablative |
प्रसवमासात्
prasavamāsāt
|
प्रसवमासाभ्याम्
prasavamāsābhyām
|
प्रसवमासेभ्यः
prasavamāsebhyaḥ
|
Genitive |
प्रसवमासस्य
prasavamāsasya
|
प्रसवमासयोः
prasavamāsayoḥ
|
प्रसवमासानाम्
prasavamāsānām
|
Locative |
प्रसवमासे
prasavamāse
|
प्रसवमासयोः
prasavamāsayoḥ
|
प्रसवमासेषु
prasavamāseṣu
|