| Singular | Dual | Plural |
Nominative |
प्रसववेदना
prasavavedanā
|
प्रसववेदने
prasavavedane
|
प्रसववेदनाः
prasavavedanāḥ
|
Vocative |
प्रसववेदने
prasavavedane
|
प्रसववेदने
prasavavedane
|
प्रसववेदनाः
prasavavedanāḥ
|
Accusative |
प्रसववेदनाम्
prasavavedanām
|
प्रसववेदने
prasavavedane
|
प्रसववेदनाः
prasavavedanāḥ
|
Instrumental |
प्रसववेदनया
prasavavedanayā
|
प्रसववेदनाभ्याम्
prasavavedanābhyām
|
प्रसववेदनाभिः
prasavavedanābhiḥ
|
Dative |
प्रसववेदनायै
prasavavedanāyai
|
प्रसववेदनाभ्याम्
prasavavedanābhyām
|
प्रसववेदनाभ्यः
prasavavedanābhyaḥ
|
Ablative |
प्रसववेदनायाः
prasavavedanāyāḥ
|
प्रसववेदनाभ्याम्
prasavavedanābhyām
|
प्रसववेदनाभ्यः
prasavavedanābhyaḥ
|
Genitive |
प्रसववेदनायाः
prasavavedanāyāḥ
|
प्रसववेदनयोः
prasavavedanayoḥ
|
प्रसववेदनानाम्
prasavavedanānām
|
Locative |
प्रसववेदनायाम्
prasavavedanāyām
|
प्रसववेदनयोः
prasavavedanayoḥ
|
प्रसववेदनासु
prasavavedanāsu
|