| Singular | Dual | Plural |
Nominative |
प्रसवस्थानम्
prasavasthānam
|
प्रसवस्थाने
prasavasthāne
|
प्रसवस्थानानि
prasavasthānāni
|
Vocative |
प्रसवस्थान
prasavasthāna
|
प्रसवस्थाने
prasavasthāne
|
प्रसवस्थानानि
prasavasthānāni
|
Accusative |
प्रसवस्थानम्
prasavasthānam
|
प्रसवस्थाने
prasavasthāne
|
प्रसवस्थानानि
prasavasthānāni
|
Instrumental |
प्रसवस्थानेन
prasavasthānena
|
प्रसवस्थानाभ्याम्
prasavasthānābhyām
|
प्रसवस्थानैः
prasavasthānaiḥ
|
Dative |
प्रसवस्थानाय
prasavasthānāya
|
प्रसवस्थानाभ्याम्
prasavasthānābhyām
|
प्रसवस्थानेभ्यः
prasavasthānebhyaḥ
|
Ablative |
प्रसवस्थानात्
prasavasthānāt
|
प्रसवस्थानाभ्याम्
prasavasthānābhyām
|
प्रसवस्थानेभ्यः
prasavasthānebhyaḥ
|
Genitive |
प्रसवस्थानस्य
prasavasthānasya
|
प्रसवस्थानयोः
prasavasthānayoḥ
|
प्रसवस्थानानाम्
prasavasthānānām
|
Locative |
प्रसवस्थाने
prasavasthāne
|
प्रसवस्थानयोः
prasavasthānayoḥ
|
प्रसवस्थानेषु
prasavasthāneṣu
|