Singular | Dual | Plural | |
Nominative |
प्रसवान्
prasavān |
प्रसवन्तौ
prasavantau |
प्रसवन्तः
prasavantaḥ |
Vocative |
प्रसवन्
prasavan |
प्रसवन्तौ
prasavantau |
प्रसवन्तः
prasavantaḥ |
Accusative |
प्रसवन्तम्
prasavantam |
प्रसवन्तौ
prasavantau |
प्रसवतः
prasavataḥ |
Instrumental |
प्रसवता
prasavatā |
प्रसवद्भ्याम्
prasavadbhyām |
प्रसवद्भिः
prasavadbhiḥ |
Dative |
प्रसवते
prasavate |
प्रसवद्भ्याम्
prasavadbhyām |
प्रसवद्भ्यः
prasavadbhyaḥ |
Ablative |
प्रसवतः
prasavataḥ |
प्रसवद्भ्याम्
prasavadbhyām |
प्रसवद्भ्यः
prasavadbhyaḥ |
Genitive |
प्रसवतः
prasavataḥ |
प्रसवतोः
prasavatoḥ |
प्रसवताम्
prasavatām |
Locative |
प्रसवति
prasavati |
प्रसवतोः
prasavatoḥ |
प्रसवत्सु
prasavatsu |