Sanskrit tools

Sanskrit declension


Declension of प्रसवत् prasavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रसवान् prasavān
प्रसवन्तौ prasavantau
प्रसवन्तः prasavantaḥ
Vocative प्रसवन् prasavan
प्रसवन्तौ prasavantau
प्रसवन्तः prasavantaḥ
Accusative प्रसवन्तम् prasavantam
प्रसवन्तौ prasavantau
प्रसवतः prasavataḥ
Instrumental प्रसवता prasavatā
प्रसवद्भ्याम् prasavadbhyām
प्रसवद्भिः prasavadbhiḥ
Dative प्रसवते prasavate
प्रसवद्भ्याम् prasavadbhyām
प्रसवद्भ्यः prasavadbhyaḥ
Ablative प्रसवतः prasavataḥ
प्रसवद्भ्याम् prasavadbhyām
प्रसवद्भ्यः prasavadbhyaḥ
Genitive प्रसवतः prasavataḥ
प्रसवतोः prasavatoḥ
प्रसवताम् prasavatām
Locative प्रसवति prasavati
प्रसवतोः prasavatoḥ
प्रसवत्सु prasavatsu