Sanskrit tools

Sanskrit declension


Declension of प्रसवन prasavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसवनम् prasavanam
प्रसवने prasavane
प्रसवनानि prasavanāni
Vocative प्रसवन prasavana
प्रसवने prasavane
प्रसवनानि prasavanāni
Accusative प्रसवनम् prasavanam
प्रसवने prasavane
प्रसवनानि prasavanāni
Instrumental प्रसवनेन prasavanena
प्रसवनाभ्याम् prasavanābhyām
प्रसवनैः prasavanaiḥ
Dative प्रसवनाय prasavanāya
प्रसवनाभ्याम् prasavanābhyām
प्रसवनेभ्यः prasavanebhyaḥ
Ablative प्रसवनात् prasavanāt
प्रसवनाभ्याम् prasavanābhyām
प्रसवनेभ्यः prasavanebhyaḥ
Genitive प्रसवनस्य prasavanasya
प्रसवनयोः prasavanayoḥ
प्रसवनानाम् prasavanānām
Locative प्रसवने prasavane
प्रसवनयोः prasavanayoḥ
प्रसवनेषु prasavaneṣu