| Singular | Dual | Plural |
Nominative |
प्रसवनम्
prasavanam
|
प्रसवने
prasavane
|
प्रसवनानि
prasavanāni
|
Vocative |
प्रसवन
prasavana
|
प्रसवने
prasavane
|
प्रसवनानि
prasavanāni
|
Accusative |
प्रसवनम्
prasavanam
|
प्रसवने
prasavane
|
प्रसवनानि
prasavanāni
|
Instrumental |
प्रसवनेन
prasavanena
|
प्रसवनाभ्याम्
prasavanābhyām
|
प्रसवनैः
prasavanaiḥ
|
Dative |
प्रसवनाय
prasavanāya
|
प्रसवनाभ्याम्
prasavanābhyām
|
प्रसवनेभ्यः
prasavanebhyaḥ
|
Ablative |
प्रसवनात्
prasavanāt
|
प्रसवनाभ्याम्
prasavanābhyām
|
प्रसवनेभ्यः
prasavanebhyaḥ
|
Genitive |
प्रसवनस्य
prasavanasya
|
प्रसवनयोः
prasavanayoḥ
|
प्रसवनानाम्
prasavanānām
|
Locative |
प्रसवने
prasavane
|
प्रसवनयोः
prasavanayoḥ
|
प्रसवनेषु
prasavaneṣu
|