Sanskrit tools

Sanskrit declension


Declension of प्रसवापिता prasavāpitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसवापिता prasavāpitā
प्रसवापिते prasavāpite
प्रसवापिताः prasavāpitāḥ
Vocative प्रसवापिते prasavāpite
प्रसवापिते prasavāpite
प्रसवापिताः prasavāpitāḥ
Accusative प्रसवापिताम् prasavāpitām
प्रसवापिते prasavāpite
प्रसवापिताः prasavāpitāḥ
Instrumental प्रसवापितया prasavāpitayā
प्रसवापिताभ्याम् prasavāpitābhyām
प्रसवापिताभिः prasavāpitābhiḥ
Dative प्रसवापितायै prasavāpitāyai
प्रसवापिताभ्याम् prasavāpitābhyām
प्रसवापिताभ्यः prasavāpitābhyaḥ
Ablative प्रसवापितायाः prasavāpitāyāḥ
प्रसवापिताभ्याम् prasavāpitābhyām
प्रसवापिताभ्यः prasavāpitābhyaḥ
Genitive प्रसवापितायाः prasavāpitāyāḥ
प्रसवापितयोः prasavāpitayoḥ
प्रसवापितानाम् prasavāpitānām
Locative प्रसवापितायाम् prasavāpitāyām
प्रसवापितयोः prasavāpitayoḥ
प्रसवापितासु prasavāpitāsu