| Singular | Dual | Plural |
Nominative |
प्रसवापिता
prasavāpitā
|
प्रसवापिते
prasavāpite
|
प्रसवापिताः
prasavāpitāḥ
|
Vocative |
प्रसवापिते
prasavāpite
|
प्रसवापिते
prasavāpite
|
प्रसवापिताः
prasavāpitāḥ
|
Accusative |
प्रसवापिताम्
prasavāpitām
|
प्रसवापिते
prasavāpite
|
प्रसवापिताः
prasavāpitāḥ
|
Instrumental |
प्रसवापितया
prasavāpitayā
|
प्रसवापिताभ्याम्
prasavāpitābhyām
|
प्रसवापिताभिः
prasavāpitābhiḥ
|
Dative |
प्रसवापितायै
prasavāpitāyai
|
प्रसवापिताभ्याम्
prasavāpitābhyām
|
प्रसवापिताभ्यः
prasavāpitābhyaḥ
|
Ablative |
प्रसवापितायाः
prasavāpitāyāḥ
|
प्रसवापिताभ्याम्
prasavāpitābhyām
|
प्रसवापिताभ्यः
prasavāpitābhyaḥ
|
Genitive |
प्रसवापितायाः
prasavāpitāyāḥ
|
प्रसवापितयोः
prasavāpitayoḥ
|
प्रसवापितानाम्
prasavāpitānām
|
Locative |
प्रसवापितायाम्
prasavāpitāyām
|
प्रसवापितयोः
prasavāpitayoḥ
|
प्रसवापितासु
prasavāpitāsu
|