| Singular | Dual | Plural |
Nominative |
प्रसविता
prasavitā
|
प्रसवितारौ
prasavitārau
|
प्रसवितारः
prasavitāraḥ
|
Vocative |
प्रसवितः
prasavitaḥ
|
प्रसवितारौ
prasavitārau
|
प्रसवितारः
prasavitāraḥ
|
Accusative |
प्रसवितारम्
prasavitāram
|
प्रसवितारौ
prasavitārau
|
प्रसवितॄन्
prasavitṝn
|
Instrumental |
प्रसवित्रा
prasavitrā
|
प्रसवितृभ्याम्
prasavitṛbhyām
|
प्रसवितृभिः
prasavitṛbhiḥ
|
Dative |
प्रसवित्रे
prasavitre
|
प्रसवितृभ्याम्
prasavitṛbhyām
|
प्रसवितृभ्यः
prasavitṛbhyaḥ
|
Ablative |
प्रसवितुः
prasavituḥ
|
प्रसवितृभ्याम्
prasavitṛbhyām
|
प्रसवितृभ्यः
prasavitṛbhyaḥ
|
Genitive |
प्रसवितुः
prasavituḥ
|
प्रसवित्रोः
prasavitroḥ
|
प्रसवितॄणाम्
prasavitṝṇām
|
Locative |
प्रसवितरि
prasavitari
|
प्रसवित्रोः
prasavitroḥ
|
प्रसवितृषु
prasavitṛṣu
|