Singular | Dual | Plural | |
Nominative |
प्रसूः
prasūḥ |
प्रस्वौ
prasvau |
प्रस्वः
prasvaḥ |
Vocative |
प्रसु
prasu |
प्रस्वौ
prasvau |
प्रस्वः
prasvaḥ |
Accusative |
प्रस्वम्
prasvam |
प्रस्वौ
prasvau |
प्रस्वः
prasvaḥ |
Instrumental |
प्रस्वा
prasvā |
प्रसूभ्याम्
prasūbhyām |
प्रसूभिः
prasūbhiḥ |
Dative |
प्रस्वै
prasvai |
प्रसूभ्याम्
prasūbhyām |
प्रसूभ्यः
prasūbhyaḥ |
Ablative |
प्रस्वाः
prasvāḥ |
प्रसूभ्याम्
prasūbhyām |
प्रसूभ्यः
prasūbhyaḥ |
Genitive |
प्रस्वाः
prasvāḥ |
प्रस्वोः
prasvoḥ |
प्रसूनाम्
prasūnām |
Locative |
प्रस्वाम्
prasvām |
प्रस्वोः
prasvoḥ |
प्रसूषु
prasūṣu |