Sanskrit tools

Sanskrit declension


Declension of प्रसूमय prasūmaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूमयम् prasūmayam
प्रसूमये prasūmaye
प्रसूमयानि prasūmayāni
Vocative प्रसूमय prasūmaya
प्रसूमये prasūmaye
प्रसूमयानि prasūmayāni
Accusative प्रसूमयम् prasūmayam
प्रसूमये prasūmaye
प्रसूमयानि prasūmayāni
Instrumental प्रसूमयेन prasūmayena
प्रसूमयाभ्याम् prasūmayābhyām
प्रसूमयैः prasūmayaiḥ
Dative प्रसूमयाय prasūmayāya
प्रसूमयाभ्याम् prasūmayābhyām
प्रसूमयेभ्यः prasūmayebhyaḥ
Ablative प्रसूमयात् prasūmayāt
प्रसूमयाभ्याम् prasūmayābhyām
प्रसूमयेभ्यः prasūmayebhyaḥ
Genitive प्रसूमयस्य prasūmayasya
प्रसूमययोः prasūmayayoḥ
प्रसूमयानाम् prasūmayānām
Locative प्रसूमये prasūmaye
प्रसूमययोः prasūmayayoḥ
प्रसूमयेषु prasūmayeṣu