| Singular | Dual | Plural |
Nominative |
प्रसूवरः
prasūvaraḥ
|
प्रसूवरौ
prasūvarau
|
प्रसूवराः
prasūvarāḥ
|
Vocative |
प्रसूवर
prasūvara
|
प्रसूवरौ
prasūvarau
|
प्रसूवराः
prasūvarāḥ
|
Accusative |
प्रसूवरम्
prasūvaram
|
प्रसूवरौ
prasūvarau
|
प्रसूवरान्
prasūvarān
|
Instrumental |
प्रसूवरेण
prasūvareṇa
|
प्रसूवराभ्याम्
prasūvarābhyām
|
प्रसूवरैः
prasūvaraiḥ
|
Dative |
प्रसूवराय
prasūvarāya
|
प्रसूवराभ्याम्
prasūvarābhyām
|
प्रसूवरेभ्यः
prasūvarebhyaḥ
|
Ablative |
प्रसूवरात्
prasūvarāt
|
प्रसूवराभ्याम्
prasūvarābhyām
|
प्रसूवरेभ्यः
prasūvarebhyaḥ
|
Genitive |
प्रसूवरस्य
prasūvarasya
|
प्रसूवरयोः
prasūvarayoḥ
|
प्रसूवराणाम्
prasūvarāṇām
|
Locative |
प्रसूवरे
prasūvare
|
प्रसूवरयोः
prasūvarayoḥ
|
प्रसूवरेषु
prasūvareṣu
|