Sanskrit tools

Sanskrit declension


Declension of प्रसूवर prasūvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूवरम् prasūvaram
प्रसूवरे prasūvare
प्रसूवराणि prasūvarāṇi
Vocative प्रसूवर prasūvara
प्रसूवरे prasūvare
प्रसूवराणि prasūvarāṇi
Accusative प्रसूवरम् prasūvaram
प्रसूवरे prasūvare
प्रसूवराणि prasūvarāṇi
Instrumental प्रसूवरेण prasūvareṇa
प्रसूवराभ्याम् prasūvarābhyām
प्रसूवरैः prasūvaraiḥ
Dative प्रसूवराय prasūvarāya
प्रसूवराभ्याम् prasūvarābhyām
प्रसूवरेभ्यः prasūvarebhyaḥ
Ablative प्रसूवरात् prasūvarāt
प्रसूवराभ्याम् prasūvarābhyām
प्रसूवरेभ्यः prasūvarebhyaḥ
Genitive प्रसूवरस्य prasūvarasya
प्रसूवरयोः prasūvarayoḥ
प्रसूवराणाम् prasūvarāṇām
Locative प्रसूवरे prasūvare
प्रसूवरयोः prasūvarayoḥ
प्रसूवरेषु prasūvareṣu