Sanskrit tools

Sanskrit declension


Declension of प्रसूता prasūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूता prasūtā
प्रसूते prasūte
प्रसूताः prasūtāḥ
Vocative प्रसूते prasūte
प्रसूते prasūte
प्रसूताः prasūtāḥ
Accusative प्रसूताम् prasūtām
प्रसूते prasūte
प्रसूताः prasūtāḥ
Instrumental प्रसूतया prasūtayā
प्रसूताभ्याम् prasūtābhyām
प्रसूताभिः prasūtābhiḥ
Dative प्रसूतायै prasūtāyai
प्रसूताभ्याम् prasūtābhyām
प्रसूताभ्यः prasūtābhyaḥ
Ablative प्रसूतायाः prasūtāyāḥ
प्रसूताभ्याम् prasūtābhyām
प्रसूताभ्यः prasūtābhyaḥ
Genitive प्रसूतायाः prasūtāyāḥ
प्रसूतयोः prasūtayoḥ
प्रसूतानाम् prasūtānām
Locative प्रसूतायाम् prasūtāyām
प्रसूतयोः prasūtayoḥ
प्रसूतासु prasūtāsu