Sanskrit tools

Sanskrit declension


Declension of प्रसूतिज prasūtija, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूतिजम् prasūtijam
प्रसूतिजे prasūtije
प्रसूतिजानि prasūtijāni
Vocative प्रसूतिज prasūtija
प्रसूतिजे prasūtije
प्रसूतिजानि prasūtijāni
Accusative प्रसूतिजम् prasūtijam
प्रसूतिजे prasūtije
प्रसूतिजानि prasūtijāni
Instrumental प्रसूतिजेन prasūtijena
प्रसूतिजाभ्याम् prasūtijābhyām
प्रसूतिजैः prasūtijaiḥ
Dative प्रसूतिजाय prasūtijāya
प्रसूतिजाभ्याम् prasūtijābhyām
प्रसूतिजेभ्यः prasūtijebhyaḥ
Ablative प्रसूतिजात् prasūtijāt
प्रसूतिजाभ्याम् prasūtijābhyām
प्रसूतिजेभ्यः prasūtijebhyaḥ
Genitive प्रसूतिजस्य prasūtijasya
प्रसूतिजयोः prasūtijayoḥ
प्रसूतिजानाम् prasūtijānām
Locative प्रसूतिजे prasūtije
प्रसूतिजयोः prasūtijayoḥ
प्रसूतिजेषु prasūtijeṣu