| Singular | Dual | Plural |
Nominative |
प्रसूतिजम्
prasūtijam
|
प्रसूतिजे
prasūtije
|
प्रसूतिजानि
prasūtijāni
|
Vocative |
प्रसूतिज
prasūtija
|
प्रसूतिजे
prasūtije
|
प्रसूतिजानि
prasūtijāni
|
Accusative |
प्रसूतिजम्
prasūtijam
|
प्रसूतिजे
prasūtije
|
प्रसूतिजानि
prasūtijāni
|
Instrumental |
प्रसूतिजेन
prasūtijena
|
प्रसूतिजाभ्याम्
prasūtijābhyām
|
प्रसूतिजैः
prasūtijaiḥ
|
Dative |
प्रसूतिजाय
prasūtijāya
|
प्रसूतिजाभ्याम्
prasūtijābhyām
|
प्रसूतिजेभ्यः
prasūtijebhyaḥ
|
Ablative |
प्रसूतिजात्
prasūtijāt
|
प्रसूतिजाभ्याम्
prasūtijābhyām
|
प्रसूतिजेभ्यः
prasūtijebhyaḥ
|
Genitive |
प्रसूतिजस्य
prasūtijasya
|
प्रसूतिजयोः
prasūtijayoḥ
|
प्रसूतिजानाम्
prasūtijānām
|
Locative |
प्रसूतिजे
prasūtije
|
प्रसूतिजयोः
prasūtijayoḥ
|
प्रसूतिजेषु
prasūtijeṣu
|