| Singular | Dual | Plural |
Nominative |
प्रसूतिका
prasūtikā
|
प्रसूतिके
prasūtike
|
प्रसूतिकाः
prasūtikāḥ
|
Vocative |
प्रसूतिके
prasūtike
|
प्रसूतिके
prasūtike
|
प्रसूतिकाः
prasūtikāḥ
|
Accusative |
प्रसूतिकाम्
prasūtikām
|
प्रसूतिके
prasūtike
|
प्रसूतिकाः
prasūtikāḥ
|
Instrumental |
प्रसूतिकया
prasūtikayā
|
प्रसूतिकाभ्याम्
prasūtikābhyām
|
प्रसूतिकाभिः
prasūtikābhiḥ
|
Dative |
प्रसूतिकायै
prasūtikāyai
|
प्रसूतिकाभ्याम्
prasūtikābhyām
|
प्रसूतिकाभ्यः
prasūtikābhyaḥ
|
Ablative |
प्रसूतिकायाः
prasūtikāyāḥ
|
प्रसूतिकाभ्याम्
prasūtikābhyām
|
प्रसूतिकाभ्यः
prasūtikābhyaḥ
|
Genitive |
प्रसूतिकायाः
prasūtikāyāḥ
|
प्रसूतिकयोः
prasūtikayoḥ
|
प्रसूतिकानाम्
prasūtikānām
|
Locative |
प्रसूतिकायाम्
prasūtikāyām
|
प्रसूतिकयोः
prasūtikayoḥ
|
प्रसूतिकासु
prasūtikāsu
|