Sanskrit tools

Sanskrit declension


Declension of प्रसूतिका prasūtikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूतिका prasūtikā
प्रसूतिके prasūtike
प्रसूतिकाः prasūtikāḥ
Vocative प्रसूतिके prasūtike
प्रसूतिके prasūtike
प्रसूतिकाः prasūtikāḥ
Accusative प्रसूतिकाम् prasūtikām
प्रसूतिके prasūtike
प्रसूतिकाः prasūtikāḥ
Instrumental प्रसूतिकया prasūtikayā
प्रसूतिकाभ्याम् prasūtikābhyām
प्रसूतिकाभिः prasūtikābhiḥ
Dative प्रसूतिकायै prasūtikāyai
प्रसूतिकाभ्याम् prasūtikābhyām
प्रसूतिकाभ्यः prasūtikābhyaḥ
Ablative प्रसूतिकायाः prasūtikāyāḥ
प्रसूतिकाभ्याम् prasūtikābhyām
प्रसूतिकाभ्यः prasūtikābhyaḥ
Genitive प्रसूतिकायाः prasūtikāyāḥ
प्रसूतिकयोः prasūtikayoḥ
प्रसूतिकानाम् prasūtikānām
Locative प्रसूतिकायाम् prasūtikāyām
प्रसूतिकयोः prasūtikayoḥ
प्रसूतिकासु prasūtikāsu