Sanskrit tools

Sanskrit declension


Declension of प्रसून prasūna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूनम् prasūnam
प्रसूने prasūne
प्रसूनानि prasūnāni
Vocative प्रसून prasūna
प्रसूने prasūne
प्रसूनानि prasūnāni
Accusative प्रसूनम् prasūnam
प्रसूने prasūne
प्रसूनानि prasūnāni
Instrumental प्रसूनेन prasūnena
प्रसूनाभ्याम् prasūnābhyām
प्रसूनैः prasūnaiḥ
Dative प्रसूनाय prasūnāya
प्रसूनाभ्याम् prasūnābhyām
प्रसूनेभ्यः prasūnebhyaḥ
Ablative प्रसूनात् prasūnāt
प्रसूनाभ्याम् prasūnābhyām
प्रसूनेभ्यः prasūnebhyaḥ
Genitive प्रसूनस्य prasūnasya
प्रसूनयोः prasūnayoḥ
प्रसूनानाम् prasūnānām
Locative प्रसूने prasūne
प्रसूनयोः prasūnayoḥ
प्रसूनेषु prasūneṣu