Sanskrit tools

Sanskrit declension


Declension of प्रसूनबाण prasūnabāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूनबाणः prasūnabāṇaḥ
प्रसूनबाणौ prasūnabāṇau
प्रसूनबाणाः prasūnabāṇāḥ
Vocative प्रसूनबाण prasūnabāṇa
प्रसूनबाणौ prasūnabāṇau
प्रसूनबाणाः prasūnabāṇāḥ
Accusative प्रसूनबाणम् prasūnabāṇam
प्रसूनबाणौ prasūnabāṇau
प्रसूनबाणान् prasūnabāṇān
Instrumental प्रसूनबाणेन prasūnabāṇena
प्रसूनबाणाभ्याम् prasūnabāṇābhyām
प्रसूनबाणैः prasūnabāṇaiḥ
Dative प्रसूनबाणाय prasūnabāṇāya
प्रसूनबाणाभ्याम् prasūnabāṇābhyām
प्रसूनबाणेभ्यः prasūnabāṇebhyaḥ
Ablative प्रसूनबाणात् prasūnabāṇāt
प्रसूनबाणाभ्याम् prasūnabāṇābhyām
प्रसूनबाणेभ्यः prasūnabāṇebhyaḥ
Genitive प्रसूनबाणस्य prasūnabāṇasya
प्रसूनबाणयोः prasūnabāṇayoḥ
प्रसूनबाणानाम् prasūnabāṇānām
Locative प्रसूनबाणे prasūnabāṇe
प्रसूनबाणयोः prasūnabāṇayoḥ
प्रसूनबाणेषु prasūnabāṇeṣu