| Singular | Dual | Plural |
Nominative |
प्रसूनबाणः
prasūnabāṇaḥ
|
प्रसूनबाणौ
prasūnabāṇau
|
प्रसूनबाणाः
prasūnabāṇāḥ
|
Vocative |
प्रसूनबाण
prasūnabāṇa
|
प्रसूनबाणौ
prasūnabāṇau
|
प्रसूनबाणाः
prasūnabāṇāḥ
|
Accusative |
प्रसूनबाणम्
prasūnabāṇam
|
प्रसूनबाणौ
prasūnabāṇau
|
प्रसूनबाणान्
prasūnabāṇān
|
Instrumental |
प्रसूनबाणेन
prasūnabāṇena
|
प्रसूनबाणाभ्याम्
prasūnabāṇābhyām
|
प्रसूनबाणैः
prasūnabāṇaiḥ
|
Dative |
प्रसूनबाणाय
prasūnabāṇāya
|
प्रसूनबाणाभ्याम्
prasūnabāṇābhyām
|
प्रसूनबाणेभ्यः
prasūnabāṇebhyaḥ
|
Ablative |
प्रसूनबाणात्
prasūnabāṇāt
|
प्रसूनबाणाभ्याम्
prasūnabāṇābhyām
|
प्रसूनबाणेभ्यः
prasūnabāṇebhyaḥ
|
Genitive |
प्रसूनबाणस्य
prasūnabāṇasya
|
प्रसूनबाणयोः
prasūnabāṇayoḥ
|
प्रसूनबाणानाम्
prasūnabāṇānām
|
Locative |
प्रसूनबाणे
prasūnabāṇe
|
प्रसूनबाणयोः
prasūnabāṇayoḥ
|
प्रसूनबाणेषु
prasūnabāṇeṣu
|