| Singular | Dual | Plural |
Nominative |
प्रसूनस्तबकः
prasūnastabakaḥ
|
प्रसूनस्तबकौ
prasūnastabakau
|
प्रसूनस्तबकाः
prasūnastabakāḥ
|
Vocative |
प्रसूनस्तबक
prasūnastabaka
|
प्रसूनस्तबकौ
prasūnastabakau
|
प्रसूनस्तबकाः
prasūnastabakāḥ
|
Accusative |
प्रसूनस्तबकम्
prasūnastabakam
|
प्रसूनस्तबकौ
prasūnastabakau
|
प्रसूनस्तबकान्
prasūnastabakān
|
Instrumental |
प्रसूनस्तबकेन
prasūnastabakena
|
प्रसूनस्तबकाभ्याम्
prasūnastabakābhyām
|
प्रसूनस्तबकैः
prasūnastabakaiḥ
|
Dative |
प्रसूनस्तबकाय
prasūnastabakāya
|
प्रसूनस्तबकाभ्याम्
prasūnastabakābhyām
|
प्रसूनस्तबकेभ्यः
prasūnastabakebhyaḥ
|
Ablative |
प्रसूनस्तबकात्
prasūnastabakāt
|
प्रसूनस्तबकाभ्याम्
prasūnastabakābhyām
|
प्रसूनस्तबकेभ्यः
prasūnastabakebhyaḥ
|
Genitive |
प्रसूनस्तबकस्य
prasūnastabakasya
|
प्रसूनस्तबकयोः
prasūnastabakayoḥ
|
प्रसूनस्तबकानाम्
prasūnastabakānām
|
Locative |
प्रसूनस्तबके
prasūnastabake
|
प्रसूनस्तबकयोः
prasūnastabakayoḥ
|
प्रसूनस्तबकेषु
prasūnastabakeṣu
|