| Singular | Dual | Plural |
Nominative |
प्रसूनाञ्जलिः
prasūnāñjaliḥ
|
प्रसूनाञ्जली
prasūnāñjalī
|
प्रसूनाञ्जलयः
prasūnāñjalayaḥ
|
Vocative |
प्रसूनाञ्जले
prasūnāñjale
|
प्रसूनाञ्जली
prasūnāñjalī
|
प्रसूनाञ्जलयः
prasūnāñjalayaḥ
|
Accusative |
प्रसूनाञ्जलिम्
prasūnāñjalim
|
प्रसूनाञ्जली
prasūnāñjalī
|
प्रसूनाञ्जलीन्
prasūnāñjalīn
|
Instrumental |
प्रसूनाञ्जलिना
prasūnāñjalinā
|
प्रसूनाञ्जलिभ्याम्
prasūnāñjalibhyām
|
प्रसूनाञ्जलिभिः
prasūnāñjalibhiḥ
|
Dative |
प्रसूनाञ्जलये
prasūnāñjalaye
|
प्रसूनाञ्जलिभ्याम्
prasūnāñjalibhyām
|
प्रसूनाञ्जलिभ्यः
prasūnāñjalibhyaḥ
|
Ablative |
प्रसूनाञ्जलेः
prasūnāñjaleḥ
|
प्रसूनाञ्जलिभ्याम्
prasūnāñjalibhyām
|
प्रसूनाञ्जलिभ्यः
prasūnāñjalibhyaḥ
|
Genitive |
प्रसूनाञ्जलेः
prasūnāñjaleḥ
|
प्रसूनाञ्जल्योः
prasūnāñjalyoḥ
|
प्रसूनाञ्जलीनाम्
prasūnāñjalīnām
|
Locative |
प्रसूनाञ्जलौ
prasūnāñjalau
|
प्रसूनाञ्जल्योः
prasūnāñjalyoḥ
|
प्रसूनाञ्जलिषु
prasūnāñjaliṣu
|