Sanskrit tools

Sanskrit declension


Declension of प्रसूनाञ्जलि prasūnāñjali, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूनाञ्जलिः prasūnāñjaliḥ
प्रसूनाञ्जली prasūnāñjalī
प्रसूनाञ्जलयः prasūnāñjalayaḥ
Vocative प्रसूनाञ्जले prasūnāñjale
प्रसूनाञ्जली prasūnāñjalī
प्रसूनाञ्जलयः prasūnāñjalayaḥ
Accusative प्रसूनाञ्जलिम् prasūnāñjalim
प्रसूनाञ्जली prasūnāñjalī
प्रसूनाञ्जलीः prasūnāñjalīḥ
Instrumental प्रसूनाञ्जल्या prasūnāñjalyā
प्रसूनाञ्जलिभ्याम् prasūnāñjalibhyām
प्रसूनाञ्जलिभिः prasūnāñjalibhiḥ
Dative प्रसूनाञ्जलये prasūnāñjalaye
प्रसूनाञ्जल्यै prasūnāñjalyai
प्रसूनाञ्जलिभ्याम् prasūnāñjalibhyām
प्रसूनाञ्जलिभ्यः prasūnāñjalibhyaḥ
Ablative प्रसूनाञ्जलेः prasūnāñjaleḥ
प्रसूनाञ्जल्याः prasūnāñjalyāḥ
प्रसूनाञ्जलिभ्याम् prasūnāñjalibhyām
प्रसूनाञ्जलिभ्यः prasūnāñjalibhyaḥ
Genitive प्रसूनाञ्जलेः prasūnāñjaleḥ
प्रसूनाञ्जल्याः prasūnāñjalyāḥ
प्रसूनाञ्जल्योः prasūnāñjalyoḥ
प्रसूनाञ्जलीनाम् prasūnāñjalīnām
Locative प्रसूनाञ्जलौ prasūnāñjalau
प्रसूनाञ्जल्याम् prasūnāñjalyām
प्रसूनाञ्जल्योः prasūnāñjalyoḥ
प्रसूनाञ्जलिषु prasūnāñjaliṣu