Singular | Dual | Plural | |
Nominative |
प्रसूनाञ्जलिः
prasūnāñjaliḥ |
प्रसूनाञ्जली
prasūnāñjalī |
प्रसूनाञ्जलयः
prasūnāñjalayaḥ |
Vocative |
प्रसूनाञ्जले
prasūnāñjale |
प्रसूनाञ्जली
prasūnāñjalī |
प्रसूनाञ्जलयः
prasūnāñjalayaḥ |
Accusative |
प्रसूनाञ्जलिम्
prasūnāñjalim |
प्रसूनाञ्जली
prasūnāñjalī |
प्रसूनाञ्जलीः
prasūnāñjalīḥ |
Instrumental |
प्रसूनाञ्जल्या
prasūnāñjalyā |
प्रसूनाञ्जलिभ्याम्
prasūnāñjalibhyām |
प्रसूनाञ्जलिभिः
prasūnāñjalibhiḥ |
Dative |
प्रसूनाञ्जलये
prasūnāñjalaye प्रसूनाञ्जल्यै prasūnāñjalyai |
प्रसूनाञ्जलिभ्याम्
prasūnāñjalibhyām |
प्रसूनाञ्जलिभ्यः
prasūnāñjalibhyaḥ |
Ablative |
प्रसूनाञ्जलेः
prasūnāñjaleḥ प्रसूनाञ्जल्याः prasūnāñjalyāḥ |
प्रसूनाञ्जलिभ्याम्
prasūnāñjalibhyām |
प्रसूनाञ्जलिभ्यः
prasūnāñjalibhyaḥ |
Genitive |
प्रसूनाञ्जलेः
prasūnāñjaleḥ प्रसूनाञ्जल्याः prasūnāñjalyāḥ |
प्रसूनाञ्जल्योः
prasūnāñjalyoḥ |
प्रसूनाञ्जलीनाम्
prasūnāñjalīnām |
Locative |
प्रसूनाञ्जलौ
prasūnāñjalau प्रसूनाञ्जल्याम् prasūnāñjalyām |
प्रसूनाञ्जल्योः
prasūnāñjalyoḥ |
प्रसूनाञ्जलिषु
prasūnāñjaliṣu |