Sanskrit tools

Sanskrit declension


Declension of प्रसूनेषु prasūneṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूनेषुः prasūneṣuḥ
प्रसूनेषू prasūneṣū
प्रसूनेषवः prasūneṣavaḥ
Vocative प्रसूनेषो prasūneṣo
प्रसूनेषू prasūneṣū
प्रसूनेषवः prasūneṣavaḥ
Accusative प्रसूनेषुम् prasūneṣum
प्रसूनेषू prasūneṣū
प्रसूनेषून् prasūneṣūn
Instrumental प्रसूनेषुणा prasūneṣuṇā
प्रसूनेषुभ्याम् prasūneṣubhyām
प्रसूनेषुभिः prasūneṣubhiḥ
Dative प्रसूनेषवे prasūneṣave
प्रसूनेषुभ्याम् prasūneṣubhyām
प्रसूनेषुभ्यः prasūneṣubhyaḥ
Ablative प्रसूनेषोः prasūneṣoḥ
प्रसूनेषुभ्याम् prasūneṣubhyām
प्रसूनेषुभ्यः prasūneṣubhyaḥ
Genitive प्रसूनेषोः prasūneṣoḥ
प्रसूनेष्वोः prasūneṣvoḥ
प्रसूनेषूणाम् prasūneṣūṇām
Locative प्रसूनेषौ prasūneṣau
प्रसूनेष्वोः prasūneṣvoḥ
प्रसूनेषुषु prasūneṣuṣu