| Singular | Dual | Plural |
Nominative |
प्रसूनेषुः
prasūneṣuḥ
|
प्रसूनेषू
prasūneṣū
|
प्रसूनेषवः
prasūneṣavaḥ
|
Vocative |
प्रसूनेषो
prasūneṣo
|
प्रसूनेषू
prasūneṣū
|
प्रसूनेषवः
prasūneṣavaḥ
|
Accusative |
प्रसूनेषुम्
prasūneṣum
|
प्रसूनेषू
prasūneṣū
|
प्रसूनेषून्
prasūneṣūn
|
Instrumental |
प्रसूनेषुणा
prasūneṣuṇā
|
प्रसूनेषुभ्याम्
prasūneṣubhyām
|
प्रसूनेषुभिः
prasūneṣubhiḥ
|
Dative |
प्रसूनेषवे
prasūneṣave
|
प्रसूनेषुभ्याम्
prasūneṣubhyām
|
प्रसूनेषुभ्यः
prasūneṣubhyaḥ
|
Ablative |
प्रसूनेषोः
prasūneṣoḥ
|
प्रसूनेषुभ्याम्
prasūneṣubhyām
|
प्रसूनेषुभ्यः
prasūneṣubhyaḥ
|
Genitive |
प्रसूनेषोः
prasūneṣoḥ
|
प्रसूनेष्वोः
prasūneṣvoḥ
|
प्रसूनेषूणाम्
prasūneṣūṇām
|
Locative |
प्रसूनेषौ
prasūneṣau
|
प्रसूनेष्वोः
prasūneṣvoḥ
|
प्रसूनेषुषु
prasūneṣuṣu
|