| Singular | Dual | Plural |
Nominative |
प्रसूनकः
prasūnakaḥ
|
प्रसूनकौ
prasūnakau
|
प्रसूनकाः
prasūnakāḥ
|
Vocative |
प्रसूनक
prasūnaka
|
प्रसूनकौ
prasūnakau
|
प्रसूनकाः
prasūnakāḥ
|
Accusative |
प्रसूनकम्
prasūnakam
|
प्रसूनकौ
prasūnakau
|
प्रसूनकान्
prasūnakān
|
Instrumental |
प्रसूनकेन
prasūnakena
|
प्रसूनकाभ्याम्
prasūnakābhyām
|
प्रसूनकैः
prasūnakaiḥ
|
Dative |
प्रसूनकाय
prasūnakāya
|
प्रसूनकाभ्याम्
prasūnakābhyām
|
प्रसूनकेभ्यः
prasūnakebhyaḥ
|
Ablative |
प्रसूनकात्
prasūnakāt
|
प्रसूनकाभ्याम्
prasūnakābhyām
|
प्रसूनकेभ्यः
prasūnakebhyaḥ
|
Genitive |
प्रसूनकस्य
prasūnakasya
|
प्रसूनकयोः
prasūnakayoḥ
|
प्रसूनकानाम्
prasūnakānām
|
Locative |
प्रसूनके
prasūnake
|
प्रसूनकयोः
prasūnakayoḥ
|
प्रसूनकेषु
prasūnakeṣu
|