Sanskrit tools

Sanskrit declension


Declension of प्रसरणि prasaraṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसरणिः prasaraṇiḥ
प्रसरणी prasaraṇī
प्रसरणयः prasaraṇayaḥ
Vocative प्रसरणे prasaraṇe
प्रसरणी prasaraṇī
प्रसरणयः prasaraṇayaḥ
Accusative प्रसरणिम् prasaraṇim
प्रसरणी prasaraṇī
प्रसरणीः prasaraṇīḥ
Instrumental प्रसरण्या prasaraṇyā
प्रसरणिभ्याम् prasaraṇibhyām
प्रसरणिभिः prasaraṇibhiḥ
Dative प्रसरणये prasaraṇaye
प्रसरण्यै prasaraṇyai
प्रसरणिभ्याम् prasaraṇibhyām
प्रसरणिभ्यः prasaraṇibhyaḥ
Ablative प्रसरणेः prasaraṇeḥ
प्रसरण्याः prasaraṇyāḥ
प्रसरणिभ्याम् prasaraṇibhyām
प्रसरणिभ्यः prasaraṇibhyaḥ
Genitive प्रसरणेः prasaraṇeḥ
प्रसरण्याः prasaraṇyāḥ
प्रसरण्योः prasaraṇyoḥ
प्रसरणीनाम् prasaraṇīnām
Locative प्रसरणौ prasaraṇau
प्रसरण्याम् prasaraṇyām
प्रसरण्योः prasaraṇyoḥ
प्रसरणिषु prasaraṇiṣu