Singular | Dual | Plural | |
Nominative |
प्रसरणिः
prasaraṇiḥ |
प्रसरणी
prasaraṇī |
प्रसरणयः
prasaraṇayaḥ |
Vocative |
प्रसरणे
prasaraṇe |
प्रसरणी
prasaraṇī |
प्रसरणयः
prasaraṇayaḥ |
Accusative |
प्रसरणिम्
prasaraṇim |
प्रसरणी
prasaraṇī |
प्रसरणीः
prasaraṇīḥ |
Instrumental |
प्रसरण्या
prasaraṇyā |
प्रसरणिभ्याम्
prasaraṇibhyām |
प्रसरणिभिः
prasaraṇibhiḥ |
Dative |
प्रसरणये
prasaraṇaye प्रसरण्यै prasaraṇyai |
प्रसरणिभ्याम्
prasaraṇibhyām |
प्रसरणिभ्यः
prasaraṇibhyaḥ |
Ablative |
प्रसरणेः
prasaraṇeḥ प्रसरण्याः prasaraṇyāḥ |
प्रसरणिभ्याम्
prasaraṇibhyām |
प्रसरणिभ्यः
prasaraṇibhyaḥ |
Genitive |
प्रसरणेः
prasaraṇeḥ प्रसरण्याः prasaraṇyāḥ |
प्रसरण्योः
prasaraṇyoḥ |
प्रसरणीनाम्
prasaraṇīnām |
Locative |
प्रसरणौ
prasaraṇau प्रसरण्याम् prasaraṇyām |
प्रसरण्योः
prasaraṇyoḥ |
प्रसरणिषु
prasaraṇiṣu |