Singular | Dual | Plural | |
Nominative |
प्रसारः
prasāraḥ |
प्रसारौ
prasārau |
प्रसाराः
prasārāḥ |
Vocative |
प्रसार
prasāra |
प्रसारौ
prasārau |
प्रसाराः
prasārāḥ |
Accusative |
प्रसारम्
prasāram |
प्रसारौ
prasārau |
प्रसारान्
prasārān |
Instrumental |
प्रसारेण
prasāreṇa |
प्रसाराभ्याम्
prasārābhyām |
प्रसारैः
prasāraiḥ |
Dative |
प्रसाराय
prasārāya |
प्रसाराभ्याम्
prasārābhyām |
प्रसारेभ्यः
prasārebhyaḥ |
Ablative |
प्रसारात्
prasārāt |
प्रसाराभ्याम्
prasārābhyām |
प्रसारेभ्यः
prasārebhyaḥ |
Genitive |
प्रसारस्य
prasārasya |
प्रसारयोः
prasārayoḥ |
प्रसाराणाम्
prasārāṇām |
Locative |
प्रसारे
prasāre |
प्रसारयोः
prasārayoḥ |
प्रसारेषु
prasāreṣu |