| Singular | Dual | Plural |
Nominative |
प्रसारितगात्रः
prasāritagātraḥ
|
प्रसारितगात्रौ
prasāritagātrau
|
प्रसारितगात्राः
prasāritagātrāḥ
|
Vocative |
प्रसारितगात्र
prasāritagātra
|
प्रसारितगात्रौ
prasāritagātrau
|
प्रसारितगात्राः
prasāritagātrāḥ
|
Accusative |
प्रसारितगात्रम्
prasāritagātram
|
प्रसारितगात्रौ
prasāritagātrau
|
प्रसारितगात्रान्
prasāritagātrān
|
Instrumental |
प्रसारितगात्रेण
prasāritagātreṇa
|
प्रसारितगात्राभ्याम्
prasāritagātrābhyām
|
प्रसारितगात्रैः
prasāritagātraiḥ
|
Dative |
प्रसारितगात्राय
prasāritagātrāya
|
प्रसारितगात्राभ्याम्
prasāritagātrābhyām
|
प्रसारितगात्रेभ्यः
prasāritagātrebhyaḥ
|
Ablative |
प्रसारितगात्रात्
prasāritagātrāt
|
प्रसारितगात्राभ्याम्
prasāritagātrābhyām
|
प्रसारितगात्रेभ्यः
prasāritagātrebhyaḥ
|
Genitive |
प्रसारितगात्रस्य
prasāritagātrasya
|
प्रसारितगात्रयोः
prasāritagātrayoḥ
|
प्रसारितगात्राणाम्
prasāritagātrāṇām
|
Locative |
प्रसारितगात्रे
prasāritagātre
|
प्रसारितगात्रयोः
prasāritagātrayoḥ
|
प्रसारितगात्रेषु
prasāritagātreṣu
|