Sanskrit tools

Sanskrit declension


Declension of प्रसारितगात्रा prasāritagātrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसारितगात्रा prasāritagātrā
प्रसारितगात्रे prasāritagātre
प्रसारितगात्राः prasāritagātrāḥ
Vocative प्रसारितगात्रे prasāritagātre
प्रसारितगात्रे prasāritagātre
प्रसारितगात्राः prasāritagātrāḥ
Accusative प्रसारितगात्राम् prasāritagātrām
प्रसारितगात्रे prasāritagātre
प्रसारितगात्राः prasāritagātrāḥ
Instrumental प्रसारितगात्रया prasāritagātrayā
प्रसारितगात्राभ्याम् prasāritagātrābhyām
प्रसारितगात्राभिः prasāritagātrābhiḥ
Dative प्रसारितगात्रायै prasāritagātrāyai
प्रसारितगात्राभ्याम् prasāritagātrābhyām
प्रसारितगात्राभ्यः prasāritagātrābhyaḥ
Ablative प्रसारितगात्रायाः prasāritagātrāyāḥ
प्रसारितगात्राभ्याम् prasāritagātrābhyām
प्रसारितगात्राभ्यः prasāritagātrābhyaḥ
Genitive प्रसारितगात्रायाः prasāritagātrāyāḥ
प्रसारितगात्रयोः prasāritagātrayoḥ
प्रसारितगात्राणाम् prasāritagātrāṇām
Locative प्रसारितगात्रायाम् prasāritagātrāyām
प्रसारितगात्रयोः prasāritagātrayoḥ
प्रसारितगात्रासु prasāritagātrāsu