| Singular | Dual | Plural |
Nominative |
प्रसारितभोगः
prasāritabhogaḥ
|
प्रसारितभोगौ
prasāritabhogau
|
प्रसारितभोगाः
prasāritabhogāḥ
|
Vocative |
प्रसारितभोग
prasāritabhoga
|
प्रसारितभोगौ
prasāritabhogau
|
प्रसारितभोगाः
prasāritabhogāḥ
|
Accusative |
प्रसारितभोगम्
prasāritabhogam
|
प्रसारितभोगौ
prasāritabhogau
|
प्रसारितभोगान्
prasāritabhogān
|
Instrumental |
प्रसारितभोगेन
prasāritabhogena
|
प्रसारितभोगाभ्याम्
prasāritabhogābhyām
|
प्रसारितभोगैः
prasāritabhogaiḥ
|
Dative |
प्रसारितभोगाय
prasāritabhogāya
|
प्रसारितभोगाभ्याम्
prasāritabhogābhyām
|
प्रसारितभोगेभ्यः
prasāritabhogebhyaḥ
|
Ablative |
प्रसारितभोगात्
prasāritabhogāt
|
प्रसारितभोगाभ्याम्
prasāritabhogābhyām
|
प्रसारितभोगेभ्यः
prasāritabhogebhyaḥ
|
Genitive |
प्रसारितभोगस्य
prasāritabhogasya
|
प्रसारितभोगयोः
prasāritabhogayoḥ
|
प्रसारितभोगानाम्
prasāritabhogānām
|
Locative |
प्रसारितभोगे
prasāritabhoge
|
प्रसारितभोगयोः
prasāritabhogayoḥ
|
प्रसारितभोगेषु
prasāritabhogeṣu
|