Sanskrit tools

Sanskrit declension


Declension of प्रसारितभोग prasāritabhoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसारितभोगः prasāritabhogaḥ
प्रसारितभोगौ prasāritabhogau
प्रसारितभोगाः prasāritabhogāḥ
Vocative प्रसारितभोग prasāritabhoga
प्रसारितभोगौ prasāritabhogau
प्रसारितभोगाः prasāritabhogāḥ
Accusative प्रसारितभोगम् prasāritabhogam
प्रसारितभोगौ prasāritabhogau
प्रसारितभोगान् prasāritabhogān
Instrumental प्रसारितभोगेन prasāritabhogena
प्रसारितभोगाभ्याम् prasāritabhogābhyām
प्रसारितभोगैः prasāritabhogaiḥ
Dative प्रसारितभोगाय prasāritabhogāya
प्रसारितभोगाभ्याम् prasāritabhogābhyām
प्रसारितभोगेभ्यः prasāritabhogebhyaḥ
Ablative प्रसारितभोगात् prasāritabhogāt
प्रसारितभोगाभ्याम् prasāritabhogābhyām
प्रसारितभोगेभ्यः prasāritabhogebhyaḥ
Genitive प्रसारितभोगस्य prasāritabhogasya
प्रसारितभोगयोः prasāritabhogayoḥ
प्रसारितभोगानाम् prasāritabhogānām
Locative प्रसारितभोगे prasāritabhoge
प्रसारितभोगयोः prasāritabhogayoḥ
प्रसारितभोगेषु prasāritabhogeṣu