| Singular | Dual | Plural |
Nominative |
प्रसारितभोगा
prasāritabhogā
|
प्रसारितभोगे
prasāritabhoge
|
प्रसारितभोगाः
prasāritabhogāḥ
|
Vocative |
प्रसारितभोगे
prasāritabhoge
|
प्रसारितभोगे
prasāritabhoge
|
प्रसारितभोगाः
prasāritabhogāḥ
|
Accusative |
प्रसारितभोगाम्
prasāritabhogām
|
प्रसारितभोगे
prasāritabhoge
|
प्रसारितभोगाः
prasāritabhogāḥ
|
Instrumental |
प्रसारितभोगया
prasāritabhogayā
|
प्रसारितभोगाभ्याम्
prasāritabhogābhyām
|
प्रसारितभोगाभिः
prasāritabhogābhiḥ
|
Dative |
प्रसारितभोगायै
prasāritabhogāyai
|
प्रसारितभोगाभ्याम्
prasāritabhogābhyām
|
प्रसारितभोगाभ्यः
prasāritabhogābhyaḥ
|
Ablative |
प्रसारितभोगायाः
prasāritabhogāyāḥ
|
प्रसारितभोगाभ्याम्
prasāritabhogābhyām
|
प्रसारितभोगाभ्यः
prasāritabhogābhyaḥ
|
Genitive |
प्रसारितभोगायाः
prasāritabhogāyāḥ
|
प्रसारितभोगयोः
prasāritabhogayoḥ
|
प्रसारितभोगानाम्
prasāritabhogānām
|
Locative |
प्रसारितभोगायाम्
prasāritabhogāyām
|
प्रसारितभोगयोः
prasāritabhogayoḥ
|
प्रसारितभोगासु
prasāritabhogāsu
|