Sanskrit tools

Sanskrit declension


Declension of प्रसारितभोगा prasāritabhogā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसारितभोगा prasāritabhogā
प्रसारितभोगे prasāritabhoge
प्रसारितभोगाः prasāritabhogāḥ
Vocative प्रसारितभोगे prasāritabhoge
प्रसारितभोगे prasāritabhoge
प्रसारितभोगाः prasāritabhogāḥ
Accusative प्रसारितभोगाम् prasāritabhogām
प्रसारितभोगे prasāritabhoge
प्रसारितभोगाः prasāritabhogāḥ
Instrumental प्रसारितभोगया prasāritabhogayā
प्रसारितभोगाभ्याम् prasāritabhogābhyām
प्रसारितभोगाभिः prasāritabhogābhiḥ
Dative प्रसारितभोगायै prasāritabhogāyai
प्रसारितभोगाभ्याम् prasāritabhogābhyām
प्रसारितभोगाभ्यः prasāritabhogābhyaḥ
Ablative प्रसारितभोगायाः prasāritabhogāyāḥ
प्रसारितभोगाभ्याम् prasāritabhogābhyām
प्रसारितभोगाभ्यः prasāritabhogābhyaḥ
Genitive प्रसारितभोगायाः prasāritabhogāyāḥ
प्रसारितभोगयोः prasāritabhogayoḥ
प्रसारितभोगानाम् prasāritabhogānām
Locative प्रसारितभोगायाम् prasāritabhogāyām
प्रसारितभोगयोः prasāritabhogayoḥ
प्रसारितभोगासु prasāritabhogāsu