| Singular | Dual | Plural |
Nominative |
प्रसारिताग्रा
prasāritāgrā
|
प्रसारिताग्रे
prasāritāgre
|
प्रसारिताग्राः
prasāritāgrāḥ
|
Vocative |
प्रसारिताग्रे
prasāritāgre
|
प्रसारिताग्रे
prasāritāgre
|
प्रसारिताग्राः
prasāritāgrāḥ
|
Accusative |
प्रसारिताग्राम्
prasāritāgrām
|
प्रसारिताग्रे
prasāritāgre
|
प्रसारिताग्राः
prasāritāgrāḥ
|
Instrumental |
प्रसारिताग्रया
prasāritāgrayā
|
प्रसारिताग्राभ्याम्
prasāritāgrābhyām
|
प्रसारिताग्राभिः
prasāritāgrābhiḥ
|
Dative |
प्रसारिताग्रायै
prasāritāgrāyai
|
प्रसारिताग्राभ्याम्
prasāritāgrābhyām
|
प्रसारिताग्राभ्यः
prasāritāgrābhyaḥ
|
Ablative |
प्रसारिताग्रायाः
prasāritāgrāyāḥ
|
प्रसारिताग्राभ्याम्
prasāritāgrābhyām
|
प्रसारिताग्राभ्यः
prasāritāgrābhyaḥ
|
Genitive |
प्रसारिताग्रायाः
prasāritāgrāyāḥ
|
प्रसारिताग्रयोः
prasāritāgrayoḥ
|
प्रसारिताग्राणाम्
prasāritāgrāṇām
|
Locative |
प्रसारिताग्रायाम्
prasāritāgrāyām
|
प्रसारिताग्रयोः
prasāritāgrayoḥ
|
प्रसारिताग्रासु
prasāritāgrāsu
|