| Singular | Dual | Plural |
Nominative |
प्रसारिताग्रम्
prasāritāgram
|
प्रसारिताग्रे
prasāritāgre
|
प्रसारिताग्राणि
prasāritāgrāṇi
|
Vocative |
प्रसारिताग्र
prasāritāgra
|
प्रसारिताग्रे
prasāritāgre
|
प्रसारिताग्राणि
prasāritāgrāṇi
|
Accusative |
प्रसारिताग्रम्
prasāritāgram
|
प्रसारिताग्रे
prasāritāgre
|
प्रसारिताग्राणि
prasāritāgrāṇi
|
Instrumental |
प्रसारिताग्रेण
prasāritāgreṇa
|
प्रसारिताग्राभ्याम्
prasāritāgrābhyām
|
प्रसारिताग्रैः
prasāritāgraiḥ
|
Dative |
प्रसारिताग्राय
prasāritāgrāya
|
प्रसारिताग्राभ्याम्
prasāritāgrābhyām
|
प्रसारिताग्रेभ्यः
prasāritāgrebhyaḥ
|
Ablative |
प्रसारिताग्रात्
prasāritāgrāt
|
प्रसारिताग्राभ्याम्
prasāritāgrābhyām
|
प्रसारिताग्रेभ्यः
prasāritāgrebhyaḥ
|
Genitive |
प्रसारिताग्रस्य
prasāritāgrasya
|
प्रसारिताग्रयोः
prasāritāgrayoḥ
|
प्रसारिताग्राणाम्
prasāritāgrāṇām
|
Locative |
प्रसारिताग्रे
prasāritāgre
|
प्रसारिताग्रयोः
prasāritāgrayoḥ
|
प्रसारिताग्रेषु
prasāritāgreṣu
|