Singular | Dual | Plural | |
Nominative |
प्रसारिताङ्गुलिः
prasāritāṅguliḥ |
प्रसारिताङ्गुली
prasāritāṅgulī |
प्रसारिताङ्गुलयः
prasāritāṅgulayaḥ |
Vocative |
प्रसारिताङ्गुले
prasāritāṅgule |
प्रसारिताङ्गुली
prasāritāṅgulī |
प्रसारिताङ्गुलयः
prasāritāṅgulayaḥ |
Accusative |
प्रसारिताङ्गुलिम्
prasāritāṅgulim |
प्रसारिताङ्गुली
prasāritāṅgulī |
प्रसारिताङ्गुलीः
prasāritāṅgulīḥ |
Instrumental |
प्रसारिताङ्गुल्या
prasāritāṅgulyā |
प्रसारिताङ्गुलिभ्याम्
prasāritāṅgulibhyām |
प्रसारिताङ्गुलिभिः
prasāritāṅgulibhiḥ |
Dative |
प्रसारिताङ्गुलये
prasāritāṅgulaye प्रसारिताङ्गुल्यै prasāritāṅgulyai |
प्रसारिताङ्गुलिभ्याम्
prasāritāṅgulibhyām |
प्रसारिताङ्गुलिभ्यः
prasāritāṅgulibhyaḥ |
Ablative |
प्रसारिताङ्गुलेः
prasāritāṅguleḥ प्रसारिताङ्गुल्याः prasāritāṅgulyāḥ |
प्रसारिताङ्गुलिभ्याम्
prasāritāṅgulibhyām |
प्रसारिताङ्गुलिभ्यः
prasāritāṅgulibhyaḥ |
Genitive |
प्रसारिताङ्गुलेः
prasāritāṅguleḥ प्रसारिताङ्गुल्याः prasāritāṅgulyāḥ |
प्रसारिताङ्गुल्योः
prasāritāṅgulyoḥ |
प्रसारिताङ्गुलीनाम्
prasāritāṅgulīnām |
Locative |
प्रसारिताङ्गुलौ
prasāritāṅgulau प्रसारिताङ्गुल्याम् prasāritāṅgulyām |
प्रसारिताङ्गुल्योः
prasāritāṅgulyoḥ |
प्रसारिताङ्गुलिषु
prasāritāṅguliṣu |