Singular | Dual | Plural | |
Nominative |
प्रसारिताङ्गुलि
prasāritāṅguli |
प्रसारिताङ्गुलिनी
prasāritāṅgulinī |
प्रसारिताङ्गुलीनि
prasāritāṅgulīni |
Vocative |
प्रसारिताङ्गुले
prasāritāṅgule प्रसारिताङ्गुलि prasāritāṅguli |
प्रसारिताङ्गुलिनी
prasāritāṅgulinī |
प्रसारिताङ्गुलीनि
prasāritāṅgulīni |
Accusative |
प्रसारिताङ्गुलि
prasāritāṅguli |
प्रसारिताङ्गुलिनी
prasāritāṅgulinī |
प्रसारिताङ्गुलीनि
prasāritāṅgulīni |
Instrumental |
प्रसारिताङ्गुलिना
prasāritāṅgulinā |
प्रसारिताङ्गुलिभ्याम्
prasāritāṅgulibhyām |
प्रसारिताङ्गुलिभिः
prasāritāṅgulibhiḥ |
Dative |
प्रसारिताङ्गुलिने
prasāritāṅguline |
प्रसारिताङ्गुलिभ्याम्
prasāritāṅgulibhyām |
प्रसारिताङ्गुलिभ्यः
prasāritāṅgulibhyaḥ |
Ablative |
प्रसारिताङ्गुलिनः
prasāritāṅgulinaḥ |
प्रसारिताङ्गुलिभ्याम्
prasāritāṅgulibhyām |
प्रसारिताङ्गुलिभ्यः
prasāritāṅgulibhyaḥ |
Genitive |
प्रसारिताङ्गुलिनः
prasāritāṅgulinaḥ |
प्रसारिताङ्गुलिनोः
prasāritāṅgulinoḥ |
प्रसारिताङ्गुलीनाम्
prasāritāṅgulīnām |
Locative |
प्रसारिताङ्गुलिनि
prasāritāṅgulini |
प्रसारिताङ्गुलिनोः
prasāritāṅgulinoḥ |
प्रसारिताङ्गुलिषु
prasāritāṅguliṣu |