Singular | Dual | Plural | |
Nominative |
प्रसारी
prasārī |
प्रसारिणौ
prasāriṇau |
प्रसारिणः
prasāriṇaḥ |
Vocative |
प्रसारिन्
prasārin |
प्रसारिणौ
prasāriṇau |
प्रसारिणः
prasāriṇaḥ |
Accusative |
प्रसारिणम्
prasāriṇam |
प्रसारिणौ
prasāriṇau |
प्रसारिणः
prasāriṇaḥ |
Instrumental |
प्रसारिणा
prasāriṇā |
प्रसारिभ्याम्
prasāribhyām |
प्रसारिभिः
prasāribhiḥ |
Dative |
प्रसारिणे
prasāriṇe |
प्रसारिभ्याम्
prasāribhyām |
प्रसारिभ्यः
prasāribhyaḥ |
Ablative |
प्रसारिणः
prasāriṇaḥ |
प्रसारिभ्याम्
prasāribhyām |
प्रसारिभ्यः
prasāribhyaḥ |
Genitive |
प्रसारिणः
prasāriṇaḥ |
प्रसारिणोः
prasāriṇoḥ |
प्रसारिणम्
prasāriṇam |
Locative |
प्रसारिणि
prasāriṇi |
प्रसारिणोः
prasāriṇoḥ |
प्रसारिषु
prasāriṣu |