| Singular | Dual | Plural |
Nominative |
प्रसार्यः
prasāryaḥ
|
प्रसार्यौ
prasāryau
|
प्रसार्याः
prasāryāḥ
|
Vocative |
प्रसार्य
prasārya
|
प्रसार्यौ
prasāryau
|
प्रसार्याः
prasāryāḥ
|
Accusative |
प्रसार्यम्
prasāryam
|
प्रसार्यौ
prasāryau
|
प्रसार्यान्
prasāryān
|
Instrumental |
प्रसार्येण
prasāryeṇa
|
प्रसार्याभ्याम्
prasāryābhyām
|
प्रसार्यैः
prasāryaiḥ
|
Dative |
प्रसार्याय
prasāryāya
|
प्रसार्याभ्याम्
prasāryābhyām
|
प्रसार्येभ्यः
prasāryebhyaḥ
|
Ablative |
प्रसार्यात्
prasāryāt
|
प्रसार्याभ्याम्
prasāryābhyām
|
प्रसार्येभ्यः
prasāryebhyaḥ
|
Genitive |
प्रसार्यस्य
prasāryasya
|
प्रसार्ययोः
prasāryayoḥ
|
प्रसार्याणाम्
prasāryāṇām
|
Locative |
प्रसार्ये
prasārye
|
प्रसार्ययोः
prasāryayoḥ
|
प्रसार्येषु
prasāryeṣu
|